Original

तं रुद्रं रौद्रकर्माणं रौद्रैः कर्मभिरच्युतम् ।अभिष्टुत्य महात्मानमित्युवाच कृताञ्जलिः ॥ ५३ ॥

Segmented

तम् रुद्रम् रौद्र-कर्माणम् रौद्रैः कर्मभिः अच्युतम् अभिष्टुत्य महात्मानम् इति उवाच कृताञ्जलिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
रौद्र रौद्र pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
रौद्रैः रौद्र pos=a,g=n,c=3,n=p
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
अच्युतम् अच्युत pos=a,g=m,c=2,n=s
अभिष्टुत्य अभिष्टु pos=vi
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s