Original

धनूंषि समिधस्तत्र पवित्राणि शिताः शराः ।हविरात्मवतश्चात्मा तस्मिन्भारत कर्मणि ॥ ५१ ॥

Segmented

धनूंषि समिधः तत्र पवित्राणि शिताः शराः हविः आत्मवत् च आत्मा तस्मिन् भारत कर्मणि

Analysis

Word Lemma Parse
धनूंषि धनुस् pos=n,g=n,c=1,n=p
समिधः समिध् pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
पवित्राणि पवित्र pos=n,g=n,c=1,n=p
शिताः शा pos=va,g=m,c=1,n=p,f=part
शराः शर pos=n,g=m,c=1,n=p
हविः हविस् pos=n,g=n,c=1,n=s
आत्मवत् आत्मवत् pos=a,g=m,c=6,n=s
pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s