Original

जनयेयुर्भयं ये स्म त्रैलोक्यस्यापि दर्शनात् ।तान्प्रेक्षमाणोऽपि व्यथां न चकार महाबलः ॥ ४९ ॥

Segmented

जनयेयुः भयम् ये स्म त्रैलोक्यस्य अपि दर्शनात् तान् प्रेक्षमाणो ऽपि व्यथाम् न चकार महा-बलः

Analysis

Word Lemma Parse
जनयेयुः जनय् pos=v,p=3,n=p,l=vidhilin
भयम् भय pos=n,g=n,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
स्म स्म pos=i
त्रैलोक्यस्य त्रैलोक्य pos=n,g=n,c=6,n=s
अपि अपि pos=i
दर्शनात् दर्शन pos=n,g=n,c=5,n=s
तान् तद् pos=n,g=m,c=2,n=p
प्रेक्षमाणो प्रेक्ष् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
व्यथाम् व्यथा pos=n,g=f,c=2,n=s
pos=i
चकार कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s