Original

जिज्ञासमानास्तत्तेजः सौप्तिकं च दिदृक्षवः ।भीमोग्रपरिघालातशूलपट्टिशपाणयः ।घोररूपाः समाजग्मुर्भूतसंघाः समन्ततः ॥ ४८ ॥

Segmented

जिज्ञासमानाः तत् तेजः सौप्तिकम् च दिदृक्षवः भीम-उग्र-परिघ-अलात-शूल-पट्टिश-पाणयः घोर-रूपाः समाजग्मुः भूत-संघाः समन्ततः

Analysis

Word Lemma Parse
जिज्ञासमानाः जिज्ञास् pos=va,g=m,c=1,n=p,f=part
तत् तद् pos=n,g=n,c=2,n=s
तेजः तेजस् pos=n,g=n,c=2,n=s
सौप्तिकम् सौप्तिक pos=n,g=n,c=2,n=s
pos=i
दिदृक्षवः दिदृक्षु pos=a,g=m,c=1,n=p
भीम भीम pos=a,comp=y
उग्र उग्र pos=a,comp=y
परिघ परिघ pos=n,comp=y
अलात अलात pos=n,comp=y
शूल शूल pos=n,comp=y
पट्टिश पट्टिश pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p
घोर घोर pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
भूत भूत pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
समन्ततः समन्ततः pos=i