Original

यैरात्मभूतैर्भगवान्पार्वत्या च महेश्वरः ।सह भूतगणान्भुङ्क्ते भूतभव्यभवत्प्रभुः ॥ ४५ ॥

Segmented

यैः आत्म-भूतैः भगवान् पार्वत्या च महेश्वरः सह भूत-गणान् भुङ्क्ते भूत-भव्य-भवत्-प्रभुः

Analysis

Word Lemma Parse
यैः यद् pos=n,g=m,c=3,n=p
आत्म आत्मन् pos=n,comp=y
भूतैः भू pos=va,g=m,c=3,n=p,f=part
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
पार्वत्या पार्वती pos=n,g=f,c=3,n=s
pos=i
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s
सह सह pos=i
भूत भूत pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
भूत भू pos=va,comp=y,f=part
भव्य भू pos=va,comp=y,f=krtya
भवत् भू pos=va,comp=y,f=part
प्रभुः प्रभु pos=a,g=m,c=1,n=s