Original

श्रुतेन ब्रह्मचर्येण तपसा च दमेन च ।ये समाराध्य शूलाङ्कं भवसायुज्यमागताः ॥ ४४ ॥

Segmented

श्रुतेन ब्रह्मचर्येण तपसा च दमेन च ये समाराध्य शूल-अङ्कम् भव-सायुज्यम् आगताः

Analysis

Word Lemma Parse
श्रुतेन श्रुत pos=n,g=n,c=3,n=s
ब्रह्मचर्येण ब्रह्मचर्य pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
दमेन दम pos=n,g=m,c=3,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
समाराध्य समाराधय् pos=vi
शूल शूल pos=n,comp=y
अङ्कम् अङ्क pos=n,g=m,c=2,n=s
भव भव pos=n,comp=y
सायुज्यम् सायुज्य pos=n,g=n,c=2,n=s
आगताः आगम् pos=va,g=m,c=1,n=p,f=part