Original

पिबन्तोऽसृग्वसास्त्वन्ये क्रुद्धा ब्रह्मद्विषां सदा ।चतुर्विंशात्मकं सोमं ये पिबन्ति च नित्यदा ॥ ४३ ॥

Segmented

पिबन्तो असृज्-वसाः तु अन्ये क्रुद्धा ब्रह्म-द्विषाम् सदा चतुर्विंश-आत्मकम् सोमम् ये पिबन्ति च नित्यदा

Analysis

Word Lemma Parse
पिबन्तो पा pos=va,g=m,c=1,n=p,f=part
असृज् असृज् pos=n,comp=y
वसाः वसा pos=n,g=f,c=2,n=p
तु तु pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
द्विषाम् द्विष् pos=a,g=m,c=6,n=p
सदा सदा pos=i
चतुर्विंश चतुर्विंश pos=a,comp=y
आत्मकम् आत्मक pos=a,g=m,c=2,n=s
सोमम् सोम pos=n,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
पिबन्ति पा pos=v,p=3,n=p,l=lat
pos=i
नित्यदा नित्यदा pos=i