Original

श्मशानवासिनं दृप्तं महागणपतिं प्रभुम् ।खट्वाङ्गधारिणं मुण्डं जटिलं ब्रह्मचारिणम् ॥ ४ ॥

Segmented

श्मशानवासिनम् दृप्तम् महागणपतिम् प्रभुम् खट्वाङ्ग-धारिणम् मुण्डम् जटिलम् ब्रह्मचारिणम्

Analysis

Word Lemma Parse
श्मशानवासिनम् श्मशानवासिन् pos=n,g=m,c=2,n=s
दृप्तम् दृप् pos=va,g=m,c=2,n=s,f=part
महागणपतिम् महागणपति pos=n,g=m,c=2,n=s
प्रभुम् प्रभु pos=n,g=m,c=2,n=s
खट्वाङ्ग खट्वाङ्ग pos=n,comp=y
धारिणम् धारिन् pos=a,g=m,c=2,n=s
मुण्डम् मुण्ड pos=a,g=m,c=2,n=s
जटिलम् जटिल pos=a,g=m,c=2,n=s
ब्रह्मचारिणम् ब्रह्मचारिन् pos=n,g=m,c=2,n=s