Original

उत्सहेरंश्च ये हन्तुं भूतग्रामं चतुर्विधम् ।ये च वीतभया नित्यं हरस्य भ्रुकुटीभटाः ॥ ३९ ॥

Segmented

उत्सहेरन् च ये हन्तुम् भूत-ग्रामम् चतुर्विधम् ये च वीत-भयाः नित्यम् हरस्य भ्रुकुटी-भटाः

Analysis

Word Lemma Parse
उत्सहेरन् उत्सह् pos=v,p=3,n=p,l=vidhilin
pos=i
ये यद् pos=n,g=m,c=1,n=p
हन्तुम् हन् pos=vi
भूत भूत pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
चतुर्विधम् चतुर्विध pos=a,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
वीत वी pos=va,comp=y,f=part
भयाः भय pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
हरस्य हर pos=n,g=m,c=6,n=s
भ्रुकुटी भ्रुकुटि pos=n,comp=y
भटाः भट pos=n,g=m,c=1,n=p