Original

महार्हनानामुकुटा मुण्डाश्च जटिलाः परे ।सार्केन्दुग्रहनक्षत्रां द्यां कुर्युर्ये महीतले ॥ ३८ ॥

Segmented

महार्ह-नाना मुकुटाः मुण्डाः च जटिलाः परे स अर्क-इन्दु-ग्रह-नक्षत्राम् द्याम् कुर्युः ये मही-तले

Analysis

Word Lemma Parse
महार्ह महार्ह pos=a,comp=y
नाना नाना pos=i
मुकुटाः मुकुट pos=n,g=m,c=1,n=p
मुण्डाः मुण्ड pos=a,g=m,c=1,n=p
pos=i
जटिलाः जटिल pos=a,g=m,c=1,n=p
परे पर pos=n,g=m,c=1,n=p
pos=i
अर्क अर्क pos=n,comp=y
इन्दु इन्दु pos=n,comp=y
ग्रह ग्रह pos=n,comp=y
नक्षत्राम् नक्षत्र pos=n,g=f,c=2,n=s
द्याम् दिव् pos=n,g=,c=2,n=s
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
ये यद् pos=n,g=m,c=1,n=p
मही मही pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s