Original

अतिह्रस्वातिदीर्घाश्च प्रबलाश्चातिभैरवाः ।विकटाः काललम्बोष्ठा बृहच्छेफास्थिपिण्डिकाः ॥ ३७ ॥

Segmented

अति ह्रस्व-अति दीर्घाः च प्रबलाः च अति भैरवाः विकटाः काल-लम्ब-उष्ठाः बृहत्-शेफ-अस्थि-पिण्डिका

Analysis

Word Lemma Parse
अति अति pos=i
ह्रस्व ह्रस्व pos=a,comp=y
अति अति pos=i
दीर्घाः दीर्घ pos=a,g=m,c=1,n=p
pos=i
प्रबलाः प्रबल pos=a,g=m,c=1,n=p
pos=i
अति अति pos=i
भैरवाः भैरव pos=a,g=m,c=1,n=p
विकटाः विकट pos=a,g=m,c=1,n=p
काल काल pos=a,comp=y
लम्ब लम्ब pos=a,comp=y
उष्ठाः उष्ठ pos=n,g=m,c=1,n=p
बृहत् बृहत् pos=a,comp=y
शेफ शेफ pos=n,comp=y
अस्थि अस्थि pos=n,comp=y
पिण्डिका पिण्डिका pos=n,g=m,c=1,n=p