Original

पातारोऽसृग्वसाद्यानां मांसान्त्रकृतभोजनाः ।चूडालाः कर्णिकालाश्च प्रकृशाः पिठरोदराः ॥ ३६ ॥

Segmented

पातारो असृज्-वसा-आद्यानाम् मांस-अन्त्र-कृत-भोजनाः चूडालाः कर्णिन्-कालाः च प्रकृशाः पिठर-उदराः

Analysis

Word Lemma Parse
पातारो पातृ pos=a,g=m,c=1,n=p
असृज् असृज् pos=n,comp=y
वसा वसा pos=n,comp=y
आद्यानाम् आद्य pos=a,g=n,c=6,n=p
मांस मांस pos=n,comp=y
अन्त्र अन्त्र pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
भोजनाः भोजन pos=n,g=m,c=1,n=p
चूडालाः चूडाल pos=a,g=m,c=1,n=p
कर्णिन् कर्णिन् pos=n,comp=y
कालाः काल pos=a,g=m,c=1,n=p
pos=i
प्रकृशाः प्रकृश pos=a,g=m,c=1,n=p
पिठर पिठर pos=n,comp=y
उदराः उदर pos=n,g=m,c=1,n=p