Original

रत्नचित्राङ्गदधराः समुद्यतकरास्तथा ।हन्तारो द्विषतां शूराः प्रसह्यासह्यविक्रमाः ॥ ३५ ॥

Segmented

रत्न-चित्र-अङ्गद-धराः समुद्यम्-कराः तथा हन्तारो द्विषताम् शूराः प्रसह्-असह्य-विक्रमाः

Analysis

Word Lemma Parse
रत्न रत्न pos=n,comp=y
चित्र चित्र pos=a,comp=y
अङ्गद अङ्गद pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
समुद्यम् समुद्यम् pos=va,comp=y,f=part
कराः कर pos=n,g=m,c=1,n=p
तथा तथा pos=i
हन्तारो हन्तृ pos=a,g=m,c=1,n=p
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
शूराः शूर pos=n,g=m,c=1,n=p
प्रसह् प्रसह् pos=va,comp=y,f=krtya
असह्य असह्य pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p