Original

धावन्तो जवनाश्चण्डाः पवनोद्धूतमूर्धजाः ।मत्ता इव महानागा विनदन्तो मुहुर्मुहुः ॥ ३३ ॥

Segmented

धावन्तो जवनाः चण्डाः पवन-उद्धूत-मूर्धजाः मत्ता इव महा-नागाः विनदन्तो मुहुः मुहुः

Analysis

Word Lemma Parse
धावन्तो धाव् pos=va,g=m,c=1,n=p,f=part
जवनाः जवन pos=a,g=m,c=1,n=p
चण्डाः चण्ड pos=a,g=m,c=1,n=p
पवन पवन pos=n,comp=y
उद्धूत उद्धू pos=va,comp=y,f=part
मूर्धजाः मूर्धज pos=n,g=m,c=1,n=p
मत्ता मद् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
महा महत् pos=a,comp=y
नागाः नाग pos=n,g=m,c=1,n=p
विनदन्तो विनद् pos=va,g=m,c=1,n=p,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i