Original

भेरीशङ्खमृदङ्गांस्ते झर्झरानकगोमुखान् ।अवादयन्पारिषदाः प्रहृष्टाः कनकप्रभाः ॥ ३१ ॥

Segmented

भेरी-शङ्ख-मृदङ्गान् ते झर्झर-आनक-गोमुखान् अवादयन् पारिषदाः प्रहृष्टाः कनक-प्रभाः

Analysis

Word Lemma Parse
भेरी भेरी pos=n,comp=y
शङ्ख शङ्ख pos=n,comp=y
मृदङ्गान् मृदङ्ग pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
झर्झर झर्झर pos=n,comp=y
आनक आनक pos=n,comp=y
गोमुखान् गोमुख pos=n,g=m,c=2,n=p
अवादयन् वादय् pos=v,p=3,n=p,l=lan
पारिषदाः पारिषद pos=n,g=m,c=1,n=p
प्रहृष्टाः प्रहृष् pos=va,g=m,c=1,n=p,f=part
कनक कनक pos=n,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p