Original

रजोध्वस्ताः पङ्कदिग्धाः सर्वे शुक्लाम्बरस्रजः ।नीलाङ्गाः कमलाङ्गाश्च मुण्डवक्त्रास्तथैव च ॥ ३० ॥

Segmented

रजः-ध्वस्ताः पङ्क-दिग्धाः सर्वे शुक्ल-अम्बर-स्रजः नील-अङ्गाः कमल-अङ्गाः च मुण्ड-वक्त्राः तथा एव च

Analysis

Word Lemma Parse
रजः रजस् pos=n,comp=y
ध्वस्ताः ध्वंस् pos=va,g=m,c=1,n=p,f=part
पङ्क पङ्क pos=n,comp=y
दिग्धाः दिह् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
शुक्ल शुक्ल pos=a,comp=y
अम्बर अम्बर pos=n,comp=y
स्रजः स्रज् pos=n,g=m,c=1,n=p
नील नील pos=a,comp=y
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
कमल कमल pos=n,comp=y
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
pos=i
मुण्ड मुण्ड pos=a,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i