Original

पृष्ठेषु बद्धेषुधयश्चित्रबाणा रणोत्कटाः ।सध्वजाः सपताकाश्च सघण्टाः सपरश्वधाः ॥ २८ ॥

Segmented

पृष्ठेषु बद्ध-इषुधि चित्र-बाणाः रण-उत्कटाः स ध्वजाः स पताका च स घण्टा स परश्वधाः

Analysis

Word Lemma Parse
पृष्ठेषु पृष्ठ pos=n,g=n,c=7,n=p
बद्ध बन्ध् pos=va,comp=y,f=part
इषुधि इषुधि pos=n,g=m,c=1,n=p
चित्र चित्र pos=a,comp=y
बाणाः बाण pos=n,g=m,c=1,n=p
रण रण pos=n,comp=y
उत्कटाः उत्कट pos=a,g=m,c=1,n=p
pos=i
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
pos=i
पताका पताका pos=n,g=m,c=1,n=p
pos=i
pos=i
घण्टा घण्टा pos=n,g=m,c=1,n=p
pos=i
परश्वधाः परश्वध pos=n,g=m,c=1,n=p