Original

पद्मोत्पलापीडधरास्तथा कुमुदधारिणः ।माहात्म्येन च संयुक्ताः शतशोऽथ सहस्रशः ॥ २६ ॥

Segmented

पद्म-उत्पल-आपीड-धराः तथा कुमुद-धारिणः माहात्म्येन च संयुक्ताः शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
पद्म पद्म pos=n,comp=y
उत्पल उत्पल pos=n,comp=y
आपीड आपीड pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
तथा तथा pos=i
कुमुद कुमुद pos=n,comp=y
धारिणः धारिन् pos=a,g=m,c=1,n=p
माहात्म्येन माहात्म्य pos=n,g=n,c=3,n=s
pos=i
संयुक्ताः संयुज् pos=va,g=m,c=1,n=p,f=part
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i