Original

शङ्खाभाः शङ्खवक्त्राश्च शङ्खकर्णास्तथैव च ।शङ्खमालापरिकराः शङ्खध्वनिसमस्वनाः ॥ २३ ॥

Segmented

शङ्ख-आभाः शङ्ख-वक्त्राः च शङ्ख-कर्णाः तथा एव च शङ्ख-माला-परिकराः शङ्ख-ध्वनि-सम-स्वनाः

Analysis

Word Lemma Parse
शङ्ख शङ्ख pos=n,comp=y
आभाः आभ pos=a,g=m,c=1,n=p
शङ्ख शङ्ख pos=n,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
pos=i
शङ्ख शङ्ख pos=n,comp=y
कर्णाः कर्ण pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
शङ्ख शङ्ख pos=n,comp=y
माला माला pos=n,comp=y
परिकराः परिकर pos=n,g=m,c=1,n=p
शङ्ख शङ्ख pos=n,comp=y
ध्वनि ध्वनि pos=n,comp=y
सम सम pos=n,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p