Original

प्रदीप्तनेत्रजिह्वाश्च ज्वालावक्त्रास्तथैव च ।मेषवक्त्रास्तथैवान्ये तथा छागमुखा नृप ॥ २२ ॥

Segmented

प्रदीप्त-नेत्र-जिह्वाः च ज्वाला-वक्त्राः तथा एव च मेष-वक्त्राः तथा एव अन्ये तथा छाग-मुखाः नृप

Analysis

Word Lemma Parse
प्रदीप्त प्रदीप् pos=va,comp=y,f=part
नेत्र नेत्र pos=n,comp=y
जिह्वाः जिह्वा pos=n,g=m,c=1,n=p
pos=i
ज्वाला ज्वाला pos=n,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
मेष मेष pos=n,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
तथा तथा pos=i
छाग छाग pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s