Original

निर्मांसाः कोकवक्त्राश्च श्येनवक्त्राश्च भारत ।तथैवाशिरसो राजन्नृक्षवक्त्राश्च भीषणाः ॥ २१ ॥

Segmented

निर्मांसाः कोक-वक्त्राः च श्येन-वक्त्राः च भारत तथा एव अशिरस् राजन्न् ऋक्ष-वक्त्राः च भीषणाः

Analysis

Word Lemma Parse
निर्मांसाः निर्मांस pos=a,g=m,c=1,n=p
कोक कोक pos=n,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
pos=i
श्येन श्येन pos=n,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
तथा तथा pos=i
एव एव pos=i
अशिरस् अशिरस् pos=a,g=m,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
ऋक्ष ऋक्ष pos=n,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
pos=i
भीषणाः भीषण pos=a,g=m,c=1,n=p