Original

पारावतमुखाश्चैव मद्गुवक्त्रास्तथैव च ।पाणिकर्णाः सहस्राक्षास्तथैव च शतोदराः ॥ २० ॥

Segmented

पारावत-मुखाः च एव मद्गु-वक्त्राः तथा एव च पाणि-कर्णाः सहस्र-अक्षाः तथा एव च शत-उदराः

Analysis

Word Lemma Parse
पारावत पारावत pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
मद्गु मद्गु pos=n,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
पाणि पाणि pos=n,comp=y
कर्णाः कर्ण pos=n,g=m,c=1,n=p
सहस्र सहस्र pos=n,comp=y
अक्षाः अक्ष pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
शत शत pos=n,comp=y
उदराः उदर pos=n,g=m,c=1,n=p