Original

द्रौणिरुवाच ।उग्रं स्थाणुं शिवं रुद्रं शर्वमीशानमीश्वरम् ।गिरिशं वरदं देवं भवं भावनमव्ययम् ॥ २ ॥

Segmented

द्रौणिः उवाच उग्रम् स्थाणुम् शिवम् रुद्रम् शर्वम् ईशानम् ईश्वरम् गिरिशम् वर-दम् देवम् भवम् भावनम् अव्ययम्

Analysis

Word Lemma Parse
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उग्रम् उग्र pos=n,g=m,c=2,n=s
स्थाणुम् स्थाणु pos=n,g=m,c=2,n=s
शिवम् शिव pos=n,g=m,c=2,n=s
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
शर्वम् शर्व pos=n,g=m,c=2,n=s
ईशानम् ईशान pos=n,g=m,c=2,n=s
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
गिरिशम् गिरिश pos=n,g=m,c=2,n=s
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
भवम् भव pos=n,g=m,c=2,n=s
भावनम् भावन pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s