Original

महामकरवक्त्राश्च तिमिवक्त्रास्तथैव च ।हरिवक्त्राः क्रौञ्चमुखाः कपोतेभमुखास्तथा ॥ १९ ॥

Segmented

महा-मकर-वक्त्राः च तिमि-वक्त्राः तथा एव च हरि-वक्त्राः क्रौञ्च-मुखाः कपोत-इभ-मुखाः तथा

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
मकर मकर pos=n,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
pos=i
तिमि तिमि pos=n,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
हरि हरि pos=n,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
क्रौञ्च क्रौञ्च pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
कपोत कपोत pos=n,comp=y
इभ इभ pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
तथा तथा pos=i