Original

दार्वाघाटमुखाश्चैव चाषवक्त्राश्च भारत ।कूर्मनक्रमुखाश्चैव शिशुमारमुखास्तथा ॥ १८ ॥

Segmented

दार्वाघाट-मुखाः च एव चाष-वक्त्राः च भारत कूर्म-नक्र-मुखाः च एव शिशुमार-मुखाः तथा

Analysis

Word Lemma Parse
दार्वाघाट दार्वाघाट pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
चाष चाष pos=n,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
कूर्म कूर्म pos=n,comp=y
नक्र नक्र pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
शिशुमार शिशुमार pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
तथा तथा pos=i