Original

काकवक्त्राः प्लवमुखाः शुकवक्त्रास्तथैव च ।महाजगरवक्त्राश्च हंसवक्त्राः सितप्रभाः ॥ १७ ॥

Segmented

काक-वक्त्राः प्लव-मुखाः शुक-वक्त्राः तथा एव च महा-अजगर-वक्त्राः च हंस-वक्त्राः सित-प्रभाः

Analysis

Word Lemma Parse
काक काक pos=n,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
प्लव प्लव pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
शुक शुक pos=n,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
महा महत् pos=a,comp=y
अजगर अजगर pos=n,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
pos=i
हंस हंस pos=n,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
सित सित pos=a,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p