Original

श्ववराहोष्ट्ररूपाश्च हयगोमायुगोमुखाः ।ऋक्षमार्जारवदना व्याघ्रद्वीपिमुखास्तथा ॥ १६ ॥

Segmented

श्व-वराह-उष्ट्र-रूपाः च हय-गोमायु-गो मुखाः ऋक्ष-मार्जार-वदनाः व्याघ्र-द्वीपि-मुखाः तथा

Analysis

Word Lemma Parse
श्व श्वन् pos=n,comp=y
वराह वराह pos=n,comp=y
उष्ट्र उष्ट्र pos=n,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
pos=i
हय हय pos=n,comp=y
गोमायु गोमायु pos=n,comp=y
गो गो pos=i
मुखाः मुख pos=n,g=m,c=1,n=p
ऋक्ष ऋक्ष pos=n,comp=y
मार्जार मार्जार pos=n,comp=y
वदनाः वदन pos=n,g=m,c=1,n=p
व्याघ्र व्याघ्र pos=n,comp=y
द्वीपि द्वीपिन् pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
तथा तथा pos=i