Original

दीप्तास्यनयनाश्चात्र नैकपादशिरोभुजाः ।द्विपशैलप्रतीकाशाः प्रादुरासन्महाननाः ॥ १५ ॥

Segmented

दीप्त-आस्य-नयनाः च अत्र न एक-पाद-शिरः-भुजाः द्विप-शैल-प्रतीकाशाः प्रादुरासन् महा-आननाः

Analysis

Word Lemma Parse
दीप्त दीप् pos=va,comp=y,f=part
आस्य आस्य pos=n,comp=y
नयनाः नयन pos=n,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
pos=i
एक एक pos=n,comp=y
पाद पाद pos=n,comp=y
शिरः शिरस् pos=n,comp=y
भुजाः भुज pos=n,g=m,c=1,n=p
द्विप द्विप pos=n,comp=y
शैल शैल pos=n,comp=y
प्रतीकाशाः प्रतीकाश pos=n,g=m,c=1,n=p
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
आननाः आनन pos=n,g=m,c=1,n=p