Original

तस्यां वेद्यां तदा राजंश्चित्रभानुरजायत ।द्यां दिशो विदिशः खं च ज्वालाभिरभिपूरयन् ॥ १४ ॥

Segmented

तस्याम् वेद्याम् तदा राजन् चित्रभानुः अजायत द्याम् दिशो विदिशः खम् च ज्वालाभिः अभिपूरयन्

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
वेद्याम् वेदि pos=n,g=f,c=7,n=s
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
चित्रभानुः चित्रभानु pos=n,g=m,c=1,n=s
अजायत जन् pos=v,p=3,n=s,l=lan
द्याम् दिव् pos=n,g=,c=2,n=s
दिशो दिश् pos=n,g=f,c=2,n=p
विदिशः विदिश् pos=n,g=f,c=2,n=p
खम् pos=n,g=n,c=2,n=s
pos=i
ज्वालाभिः ज्वाला pos=n,g=f,c=3,n=p
अभिपूरयन् अभिपूरय् pos=va,g=m,c=1,n=s,f=part