Original

इति तस्य व्यवसितं ज्ञात्वा त्यागात्मकं मनः ।पुरस्तात्काञ्चनी वेदिः प्रादुरासीन्महात्मनः ॥ १३ ॥

Segmented

इति तस्य व्यवसितम् ज्ञात्वा त्याग-आत्मकम् मनः पुरस्तात् काञ्चनी वेदिः प्रादुरासीत् महात्मनः

Analysis

Word Lemma Parse
इति इति pos=i
तस्य तद् pos=n,g=m,c=6,n=s
व्यवसितम् व्यवसा pos=va,g=n,c=2,n=s,f=part
ज्ञात्वा ज्ञा pos=vi
त्याग त्याग pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=2,n=s
मनः मनस् pos=n,g=n,c=2,n=s
पुरस्तात् पुरस्तात् pos=i
काञ्चनी काञ्चन pos=a,g=f,c=1,n=s
वेदिः वेदि pos=n,g=f,c=1,n=s
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
महात्मनः महात्मन् pos=a,g=m,c=6,n=s