Original

संजय उवाच ।स एवं चिन्तयित्वा तु द्रोणपुत्रो विशां पते ।अवतीर्य रथोपस्थाद्दध्यौ संप्रयतः स्थितः ॥ १ ॥

Segmented

संजय उवाच स एवम् चिन्तयित्वा तु द्रोणपुत्रो विशाम् पते अवतीर्य रथोपस्थाद् दध्यौ सम्प्रयतः स्थितः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
चिन्तयित्वा चिन्तय् pos=vi
तु तु pos=i
द्रोणपुत्रो द्रोणपुत्र pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अवतीर्य अवतृ pos=vi
रथोपस्थाद् रथोपस्थ pos=n,g=m,c=5,n=s
दध्यौ ध्या pos=v,p=3,n=s,l=lit
सम्प्रयतः सम्प्रयम् pos=va,g=m,c=1,n=s,f=part
स्थितः स्था pos=va,g=m,c=1,n=s,f=part