Original

न वधः पूज्यते लोके सुप्तानामिह धर्मतः ।तथैव न्यस्तशस्त्राणां विमुक्तरथवाजिनाम् ॥ ९ ॥

Segmented

न वधः पूज्यते लोके सुप्तानाम् इह धर्मतः तथा एव न्यस्त-शस्त्रानाम् विमुक्त-रथ-वाजिनाम्

Analysis

Word Lemma Parse
pos=i
वधः वध pos=n,g=m,c=1,n=s
पूज्यते पूजय् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
सुप्तानाम् स्वप् pos=va,g=m,c=6,n=p,f=part
इह इह pos=i
धर्मतः धर्म pos=n,g=m,c=5,n=s
तथा तथा pos=i
एव एव pos=i
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्रानाम् शस्त्र pos=n,g=m,c=6,n=p
विमुक्त विमुच् pos=va,comp=y,f=part
रथ रथ pos=n,comp=y
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p