Original

यथा ह्युच्चावचैर्वाक्यैः क्षिप्तचित्तो नियम्यते ।तथैव सुहृदा शक्यो नशक्यस्त्ववसीदति ॥ ६ ॥

Segmented

यथा हि उच्चावचैः वाक्यैः क्षिप्त-चित्तः नियम्यते तथा एव सुहृदा शक्यो न शक्यः तु अवसीदति

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
उच्चावचैः उच्चावच pos=a,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
क्षिप्त क्षिप् pos=va,comp=y,f=part
चित्तः चित्त pos=n,g=m,c=1,n=s
नियम्यते नियम् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
एव एव pos=i
सुहृदा सुहृद् pos=n,g=m,c=3,n=s
शक्यो शक् pos=va,g=m,c=1,n=s,f=krtya
pos=i
शक्यः शक् pos=va,g=m,c=1,n=s,f=krtya
तु तु pos=i
अवसीदति अवसद् pos=v,p=3,n=s,l=lat