Original

अनेयस्त्ववमानी यो दुरात्मा पापपूरुषः ।दिष्टमुत्सृज्य कल्याणं करोति बहुपापकम् ॥ ४ ॥

Segmented

अनेयः तु अवमानी यो दुरात्मा पाप-पूरुषः दिष्टम् उत्सृज्य कल्याणम् करोति बहु-पापकम्

Analysis

Word Lemma Parse
अनेयः अनेय pos=a,g=m,c=1,n=s
तु तु pos=i
अवमानी अवमानिन् pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s
पाप पाप pos=a,comp=y
पूरुषः पूरुष pos=n,g=m,c=1,n=s
दिष्टम् दिष्ट pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
कल्याणम् कल्याण pos=a,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
बहु बहु pos=a,comp=y
पापकम् पापक pos=n,g=n,c=2,n=s