Original

ययुश्च शिबिरं तेषां संप्रसुप्तजनं विभो ।द्वारदेशं तु संप्राप्य द्रौणिस्तस्थौ रथोत्तमे ॥ ३८ ॥

Segmented

ययुः च शिबिरम् तेषाम् संप्रस्वप्-जनम् विभो द्वार-देशम् तु सम्प्राप्य द्रौणि तस्थौ रथ-उत्तमे

Analysis

Word Lemma Parse
ययुः या pos=v,p=3,n=p,l=lit
pos=i
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
संप्रस्वप् संप्रस्वप् pos=va,comp=y,f=part
जनम् जन pos=n,g=n,c=2,n=s
विभो विभु pos=a,g=m,c=8,n=s
द्वार द्वार pos=n,comp=y
देशम् देश pos=n,g=m,c=2,n=s
तु तु pos=i
सम्प्राप्य सम्प्राप् pos=vi
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
उत्तमे उत्तम pos=a,g=m,c=7,n=s