Original

ते प्रयाता व्यरोचन्त परानभिमुखास्त्रयः ।हूयमाना यथा यज्ञे समिद्धा हव्यवाहनाः ॥ ३७ ॥

Segmented

ते प्रयाता व्यरोचन्त परान् अभिमुखाः त्रयः हूयमाना यथा यज्ञे समिद्धा हव्यवाहनाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
प्रयाता प्रया pos=va,g=m,c=1,n=p,f=part
व्यरोचन्त विरुच् pos=v,p=3,n=p,l=lan
परान् पर pos=n,g=m,c=2,n=p
अभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
हूयमाना हु pos=va,g=m,c=1,n=p,f=part
यथा यथा pos=i
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
समिद्धा समिन्ध् pos=va,g=m,c=1,n=p,f=part
हव्यवाहनाः हव्यवाहन pos=n,g=m,c=1,n=p