Original

इत्युक्त्वा रथमास्थाय प्रायादभिमुखः परान् ।तमन्वगात्कृपो राजन्कृतवर्मा च सात्वतः ॥ ३६ ॥

Segmented

इति उक्त्वा रथम् आस्थाय प्रायाद् अभिमुखः परान् तम् अन्वगात् कृपो राजन् कृतवर्मा च सात्वतः

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
परान् पर pos=n,g=m,c=2,n=p
तम् तद् pos=n,g=m,c=2,n=s
अन्वगात् अनुगा pos=v,p=3,n=s,l=lun
कृपो कृप pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
सात्वतः सात्वत pos=n,g=m,c=1,n=s