Original

कथं च निहतः पापः पाञ्चालः पशुवन्मया ।शस्त्राहवजितां लोकान्प्राप्नुयादिति मे मतिः ॥ ३४ ॥

Segmented

कथम् च निहतः पापः पाञ्चालः पशु-वत् मया शस्त्र-आहव-जिताम् लोकान् प्राप्नुयाद् इति मे मतिः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
पापः पाप pos=a,g=m,c=1,n=s
पाञ्चालः पाञ्चाल pos=n,g=m,c=1,n=s
पशु पशु pos=n,comp=y
वत् वत् pos=i
मया मद् pos=n,g=,c=3,n=s
शस्त्र शस्त्र pos=n,comp=y
आहव आहव pos=n,comp=y
जिताम् जि pos=va,g=f,c=2,n=s,f=part
लोकान् लोक pos=n,g=m,c=2,n=p
प्राप्नुयाद् प्राप् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s