Original

हत्वा शतसहस्राणि योधानां निशितैः शरैः ।न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ॥ ३२ ॥

Segmented

हत्वा शत-सहस्राणि योधानाम् निशितैः शरैः न्यस्त-शस्त्रः मम पिता धृष्टद्युम्नेन पातितः

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
शत शत pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
योधानाम् योध pos=n,g=m,c=6,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्रः शस्त्र pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
धृष्टद्युम्नेन धृष्टद्युम्न pos=n,g=m,c=3,n=s
पातितः पातय् pos=va,g=m,c=1,n=s,f=part