Original

अश्वत्थामा तु संक्रुद्धः पितुर्वधमनुस्मरन् ।ताभ्यां तथ्यं तदाचख्यौ यदस्यात्मचिकीर्षितम् ॥ ३१ ॥

Segmented

अश्वत्थामा तु संक्रुद्धः पितुः वधम् अनुस्मरन् ताभ्याम् तथ्यम् तदा आचख्यौ यद् अस्य आत्म-चिकीर्षितम्

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part
ताभ्याम् तद् pos=n,g=m,c=4,n=d
तथ्यम् तथ्य pos=n,g=n,c=2,n=s
तदा तदा pos=i
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
आत्म आत्मन् pos=n,comp=y
चिकीर्षितम् चिकीर्ष् pos=va,g=n,c=1,n=s,f=part