Original

एकसार्थं प्रयातौ स्वस्त्वया सह नरर्षभ ।समदुःखसुखौ चैव नावां शङ्कितुमर्हसि ॥ ३० ॥

Segmented

एक-सार्थम् प्रयातौ स्वः त्वया सह नर-ऋषभ सम-दुःख-सुखौ च एव न नौ शङ्कितुम् अर्हसि

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
सार्थम् सार्थ pos=n,g=m,c=2,n=s
प्रयातौ प्रया pos=va,g=m,c=1,n=d,f=part
स्वः अस् pos=v,p=1,n=d,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
सम सम pos=n,comp=y
दुःख दुःख pos=n,comp=y
सुखौ सुख pos=n,g=m,c=2,n=d
pos=i
एव एव pos=i
pos=i
नौ मद् pos=n,g=,c=2,n=d
शङ्कितुम् शङ्क् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat