Original

शुश्रूषुस्त्वेव मेधावी पुरुषो नियतेन्द्रियः ।जानीयादागमान्सर्वान्ग्राह्यं च न विरोधयेत् ॥ ३ ॥

Segmented

शुश्रूषुः तु एव मेधावी पुरुषो नियमित-इन्द्रियः जानीयाद् आगमान् सर्वान् ग्राह्यम् च न विरोधयेत्

Analysis

Word Lemma Parse
शुश्रूषुः शुश्रूषु pos=a,g=m,c=1,n=s
तु तु pos=i
एव एव pos=i
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
नियमित नियम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
जानीयाद् ज्ञा pos=v,p=3,n=s,l=vidhilin
आगमान् आगम pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
ग्राह्यम् ग्रह् pos=va,g=n,c=2,n=s,f=krtya
pos=i
pos=i
विरोधयेत् विरोधय् pos=v,p=3,n=s,l=vidhilin