Original

तमब्रूतां महात्मानौ भोजशारद्वतावुभौ ।किमयं स्यन्दनो युक्तः किं च कार्यं चिकीर्षितम् ॥ २९ ॥

Segmented

तम् अब्रूताम् महात्मानौ भोज-शारद्वतौ उभौ किम् अयम् स्यन्दनो युक्तः किम् च कार्यम् चिकीर्षितम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रूताम् ब्रू pos=v,p=3,n=d,l=lan
महात्मानौ महात्मन् pos=a,g=m,c=1,n=d
भोज भोज pos=n,comp=y
शारद्वतौ शारद्वत pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
किम् किम् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
स्यन्दनो स्यन्दन pos=n,g=m,c=1,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
pos=i
कार्यम् कार्य pos=n,g=n,c=1,n=s
चिकीर्षितम् चिकीर्ष् pos=va,g=n,c=1,n=s,f=part