Original

संजय उवाच ।एवमुक्त्वा महाराज द्रोणपुत्रः प्रतापवान् ।एकान्ते योजयित्वाश्वान्प्रायादभिमुखः परान् ॥ २८ ॥

Segmented

संजय उवाच एवम् उक्त्वा महा-राज द्रोणपुत्रः प्रतापवान् एकान्ते योजयित्वा अश्वान् प्रायाद् अभिमुखः परान्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्रोणपुत्रः द्रोणपुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
एकान्ते एकान्त pos=n,g=m,c=7,n=s
योजयित्वा योजय् pos=vi
अश्वान् अश्व pos=n,g=m,c=2,n=p
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
परान् पर pos=n,g=m,c=2,n=p