Original

न स जातः पुमाँल्लोके कश्चिन्न च भविष्यति ।यो मे व्यावर्तयेदेतां वधे तेषां कृतां मतिम् ॥ २७ ॥

Segmented

यो मे व्यावर्तयेद् एताम् वधे तेषाम् कृताम् मतिम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
व्यावर्तयेद् व्यावर्तय् pos=v,p=3,n=s,l=vidhilin
एताम् एतद् pos=n,g=f,c=2,n=s
वधे वध pos=n,g=m,c=7,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
कृताम् कृ pos=va,g=f,c=2,n=s,f=part
मतिम् मति pos=n,g=f,c=2,n=s