Original

त्वरे चाहमनेनाद्य यदिदं मे चिकीर्षितम् ।तस्य मे त्वरमाणस्य कुतो निद्रा कुतः सुखम् ॥ २६ ॥

Segmented

त्वरे च अहम् अनेन अद्य यद् इदम् मे चिकीर्षितम् तस्य मे त्वरमाणस्य कुतो निद्रा कुतः सुखम्

Analysis

Word Lemma Parse
त्वरे त्वर् pos=v,p=1,n=s,l=lat
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
अद्य अद्य pos=i
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
चिकीर्षितम् चिकीर्षित pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
त्वरमाणस्य त्वर् pos=va,g=m,c=6,n=s,f=part
कुतो कुतस् pos=i
निद्रा निद्रा pos=n,g=f,c=1,n=s
कुतः कुतस् pos=i
सुखम् सुख pos=n,g=n,c=1,n=s