Original

पितृहन्तॄनहं हत्वा पाञ्चालान्निशि सौप्तिके ।कामं कीटः पतंगो वा जन्म प्राप्य भवामि वै ॥ २५ ॥

Segmented

पितृ-हन्तृ अहम् हत्वा पाञ्चालान् निशि सौप्तिके कामम् कीटः पतंगो वा जन्म प्राप्य भवामि वै

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
हन्तृ हन्तृ pos=a,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
हत्वा हन् pos=vi
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
निशि निश् pos=n,g=f,c=7,n=s
सौप्तिके सौप्तिक pos=n,g=n,c=7,n=s
कामम् कामम् pos=i
कीटः कीट pos=n,g=m,c=1,n=s
पतंगो पतंग pos=n,g=m,c=1,n=s
वा वा pos=i
जन्म जन्मन् pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
भवामि भू pos=v,p=1,n=s,l=lat
वै वै pos=i