Original

एवमधार्मिकाः पापाः पाञ्चाला भिन्नसेतवः ।तानेवं भिन्नमर्यादान्किं भवान्न विगर्हति ॥ २४ ॥

Segmented

एवम् अधार्मिकाः पापाः पाञ्चाला भिन्न-सेतवः तान् एवम् भिन्न-मर्यादा किम् भवान् न विगर्हति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अधार्मिकाः अधार्मिक pos=a,g=m,c=1,n=p
पापाः पाप pos=a,g=m,c=1,n=p
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
भिन्न भिद् pos=va,comp=y,f=part
सेतवः सेतु pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
एवम् एवम् pos=i
भिन्न भिद् pos=va,comp=y,f=part
मर्यादा मर्यादा pos=n,g=m,c=2,n=p
किम् किम् pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
pos=i
विगर्हति विगर्ह् pos=v,p=3,n=s,l=lat