Original

दुर्योधनश्च भीमेन समेत्य गदया मृधे ।पश्यतां भूमिपालानामधर्मेण निपातितः ॥ २१ ॥

Segmented

दुर्योधनः च भीमेन समेत्य गदया मृधे पश्यताम् भूमिपालानाम् अधर्मेण निपातितः

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
pos=i
भीमेन भीम pos=n,g=m,c=3,n=s
समेत्य समे pos=vi
गदया गदा pos=n,g=f,c=3,n=s
मृधे मृध pos=n,g=m,c=7,n=s
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
भूमिपालानाम् भूमिपाल pos=n,g=m,c=6,n=p
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part