Original

तथैव तावन्मेधावी विनयं यो न शिक्षति ।न च किंचन जानाति सोऽपि धर्मार्थनिश्चयम् ॥ २ ॥

Segmented

तथा एव तावत् मेधावी विनयम् यो न शिक्षति न च किंचन जानाति सो ऽपि धर्म-अर्थ-निश्चयम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
तावत् तावत् pos=i
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
विनयम् विनय pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
pos=i
शिक्षति शिक्ष् pos=v,p=3,n=s,l=lat
pos=i
pos=i
किंचन कश्चन pos=n,g=n,c=2,n=s
जानाति ज्ञा pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
निश्चयम् निश्चय pos=n,g=m,c=2,n=s